2020-09-13

भाद्रपदः-06-26,मिथुनम्-पुनर्वसुः🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-28🌌🌞◢◣नभस्यः-06-22🪐🌞

  • Indian civil date: 1942-06-22, Islamic: 1442-01-25 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►27:16*; कृष्ण-द्वादशी►
  • वासरः—भानुः
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►16:31; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►08:32; उत्तरफल्गुनी►

  • 🌛+🌞योगः — वरीयान्►15:59; परिघः►
  • २|🌛-🌞|करणम् — बवः►15:52; बालवः►27:16*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:04🌞️-18:07🌇
  • 🌛चन्द्रास्तमयः—14:52; चन्द्रोदयः—02:38(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:32; साङ्गवः—09:03-10:33; मध्याह्नः—12:04-13:35; अपराह्णः—15:06-16:37; सायाह्नः—18:07-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:38; साङ्गवः-मु॰2—09:15-10:03; पूर्वाह्णः-मु॰2—11:40-12:28; अपराह्णः-मु॰2—14:05-14:54; सायाह्णः-मु॰2—16:31-17:19; सायाह्णः-मु॰3—17:19-18:07
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:13; मध्यरात्रिः—22:53-01:15

  • राहुकालः—16:37-18:07; यमघण्टः—12:04-13:35; गुलिककालः—15:06-16:37

  • शूलम्—प्रतीची दिक् (►10:51); परिहारः–गुडम्

उत्सवाः

  • २००८ वर्षे देहल्यां विस्फोटाः #१२, सर्व-इन्दिरा-एकादशी, आवणि-ञायिऱ्ऱुक्किऴमै, रविपुष्ययोग-पुण्यकालः

आवणि-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details

२००८ वर्षे देहल्यां विस्फोटाः #१२

Observed on day 13 of September (gregorian) month. The event has been commemorated since it occurred in 2008 (gregorian era).
Five synchronised bomb blasts that took place within a span of few minutes. Carried out by Indian Mujahideen.

Details

रविपुष्ययोग-पुण्यकालः

When Pushya nakshatra falls on a Sunday, it is a special puṇyakālaḥ.

Details

सर्व-इन्दिरा-एकादशी

The Krishna-paksha Ekadashi of bhādrapada month is known as indirā-ekādaśī. Indrasena’s son did Ekadashi and as a result he was shifted from hell to heaven.

Details