2020-09-14

भाद्रपदः-06-27,कर्कटः-पुष्यः🌛🌌◢◣सिंहः-उत्तरफल्गुनी-05-29🌌🌞◢◣नभस्यः-06-23🪐🌞

  • Indian civil date: 1942-06-23, Islamic: 1442-01-26 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►25:30*; कृष्ण-त्रयोदशी►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — पुष्यः►15:50; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — परिघः►13:47; शिवः►
  • २|🌛-🌞|करणम् — कौलवः►14:29; तैतिलः►25:30*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:04🌞️-18:07🌇
  • 🌛चन्द्रास्तमयः—15:43; चन्द्रोदयः—03:37(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:32; साङ्गवः—09:02-10:33; मध्याह्नः—12:04-13:35; अपराह्णः—15:05-16:36; सायाह्नः—18:07-19:36
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:38; साङ्गवः-मु॰2—09:14-10:03; पूर्वाह्णः-मु॰2—11:40-12:28; अपराह्णः-मु॰2—14:05-14:53; सायाह्णः-मु॰2—16:30-17:18; सायाह्णः-मु॰3—17:18-18:07
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:13; मध्यरात्रिः—22:52-01:15

  • राहुकालः—07:32-09:02; यमघण्टः—10:33-12:04; गुलिककालः—13:35-15:05

  • शूलम्—प्राची दिक् (►09:14); परिहारः–दधि

उत्सवाः

  • चॆरुत्तुणै नायऩार् (५३) गुरुपूजै, यति-महालयम्, हरिवासरः, जया-महाद्वादशी

चॆरुत्तुणै नायऩार् (५३) गुरुपूजै

Observed on Puṣyaḥ nakshatra of Siṃhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

हरिवासरः

  • →08:54

जया-महाद्वादशी

Dvadashi tithi, combined with Pushya nakshatra.

Details

यति-महालयम्

Observed on Kṛṣṇa-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details