2020-09-15

भाद्रपदः-06-28,कर्कटः-आश्रेषा🌛🌌◢◣सिंहः-उत्तरफल्गुनी-05-30🌌🌞◢◣नभस्यः-06-24🪐🌞

  • Indian civil date: 1942-06-24, Islamic: 1442-01-27 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►23:00; कृष्ण-चतुर्दशी►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — आश्रेषा►14:23; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — शिवः►10:58; सिद्धः►
  • २|🌛-🌞|करणम् — गरः►12:20; वणिजः►23:00; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:03🌞️-18:06🌇
  • 🌛चन्द्रास्तमयः—16:32; चन्द्रोदयः—04:36(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:32; साङ्गवः—09:02-10:33; मध्याह्नः—12:03-13:34; अपराह्णः—15:05-16:35; सायाह्नः—18:06-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:38; साङ्गवः-मु॰2—09:14-10:03; पूर्वाह्णः-मु॰2—11:39-12:28; अपराह्णः-मु॰2—14:04-14:53; सायाह्णः-मु॰2—16:29-17:18; सायाह्णः-मु॰3—17:18-18:06
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:13; मध्यरात्रिः—22:52-01:15

  • राहुकालः—15:05-16:35; यमघण्टः—09:02-10:33; गुलिककालः—12:03-13:34

  • शूलम्—उदीची दिक् (►10:51); परिहारः–क्षीरम्

उत्सवाः

  • अतिपत्त नायऩार् (४१) गुरुपूजै, मासशिवरात्रिः, काञ्ची ४४ जगद्गुरु श्री-पूर्णबोधेन्द्र सरस्वती २ आराधना #९८१, द्वापरयुगादिः, प्रदोष-व्रतम्

अतिपत्त नायऩार् (४१) गुरुपूजै

Observed on Āśreṣā nakshatra of Siṃhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

द्वापरयुगादिः

Observed on Kṛṣṇa-Trayodaśī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti). Perform samudrasnānam and śrāddham.

Details

काञ्ची ४४ जगद्गुरु श्री-पूर्णबोधेन्द्र सरस्वती २ आराधना #९८१

Observed on Kṛṣṇa-Trayodaśī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 4141 (kali era).
Son of Śiva of Karnataka called Haripaṇḍita subsequently known by the name Śrī Pūrṇabodha (after initiation) held the preceptorship of the Pīṭha (Jagatgurupada) for twenty-six years. This realised preceptor merged in his illustrious effulgence in the early hours on the trayodaśī of Kṛṣṇapakṣa in the month Bhādrapada of the year Pramāthī.

कार्णाटो हरिपण्डितः शिवसुतः श्रीपूर्णबोधाख्यया बिभ्राणोऽनुपदं जगद्गुरुपदं वर्षांश्च षड्विंशतिम्।
धाम्नि स्वे परमे जगाम निलयं वर्षे प्रमाथ्याह्वये कृष्णप्रौष्ठपदत्रयोदशतिथौ ब्राह्मे क्षणे ब्रह्मवित्॥८७॥
—पुण्यश्लोकमञ्जरी

Details

मासशिवरात्रिः

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha). Monthly Shivaratri day.

Details

प्रदोष-व्रतम्

Details