2020-09-16

भाद्रपदः-06-29,सिंहः-मघा🌛🌌◢◣सिंहः-उत्तरफल्गुनी-05-31🌌🌞◢◣नभस्यः-06-25🪐🌞

  • Indian civil date: 1942-06-25, Islamic: 1442-01-28 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►19:57; अमावास्या►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — मघा►12:18; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — सिद्धः►07:36; साध्यः►27:50*; शुभः►
  • २|🌛-🌞|करणम् — विष्टिः►09:32; शकुनिः►19:57; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:03🌞️-18:05🌇
  • 🌛चन्द्रास्तमयः—17:20; चन्द्रोदयः—05:35(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:31; साङ्गवः—09:02-10:33; मध्याह्नः—12:03-13:34; अपराह्णः—15:04-16:35; सायाह्नः—18:05-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:37; साङ्गवः-मु॰2—09:14-10:02; पूर्वाह्णः-मु॰2—11:39-12:27; अपराह्णः-मु॰2—14:04-14:52; सायाह्णः-मु॰2—16:29-17:17; सायाह्णः-मु॰3—17:17-18:05
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:13; मध्यरात्रिः—22:52-01:15

  • राहुकालः—12:03-13:34; यमघण्टः—07:31-09:02; गुलिककालः—10:33-12:03

  • शूलम्—उदीची दिक् (►12:27); परिहारः–क्षीरम्

उत्सवाः

  • इळैयाऩ्कुडि माऱ नायऩार् (३) गुरुपूजै, कात्यायनी-जयन्ती, शस्त्रहतचतुर्दशी, कन्या-रवि-सङ्क्रमण-षडशीति-पुण्यकालः

इळैयाऩ्कुडि माऱ नायऩार् (३) गुरुपूजै

Observed on Maghā nakshatra of Siṃhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

कात्यायनी-जयन्ती

Observed on Kṛṣṇa-Caturdaśī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

कन्या-रवि-सङ्क्रमण-षडशीति-पुण्यकालः

  • 18:36→18:36

Kanyā-Ravi-Saṅkramaṇa-Ṣaḍaśīti Punyakala. Perform danam of clothes/place to live.

कन्याप्रवेशे वस्त्राणां वेश्मनां दानमेव च।

Details

शस्त्रहतचतुर्दशी

Observed on Kṛṣṇa-Caturdaśī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

वृक्षारोहेण लोहाद्यैर्विद्युज्जल-विषाग्निभिः।
नखि दंष्ट्रि विपन्ना ये तेषां शस्ता चतुर्दशी॥

Details