2020-09-18

आश्वयुजः-(अधिकः)-6.5-01,कन्या-उत्तरफल्गुनी🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-02🌌🌞◢◣नभस्यः-06-27🪐🌞

  • Indian civil date: 1942-06-27, Islamic: 1442-01-30 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►12:50; शुक्ल-द्वितीया►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►06:57; हस्तः►28:04*; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — शुक्लः►19:38; ब्रह्म►
  • २|🌛-🌞|करणम् — बवः►12:50; बालवः►23:00; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:02🌞️-18:04🌇
  • 🌛चन्द्रोदयः—06:34; चन्द्रास्तमयः—18:55

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:31; साङ्गवः—09:02-10:32; मध्याह्नः—12:02-13:33; अपराह्णः—15:03-16:33; सायाह्नः—18:04-19:33
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:37; साङ्गवः-मु॰2—09:14-10:02; पूर्वाह्णः-मु॰2—11:38-12:26; अपराह्णः-मु॰2—14:03-14:51; सायाह्णः-मु॰2—16:27-17:16; सायाह्णः-मु॰3—17:16-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:13; मध्यरात्रिः—22:51-01:14

  • राहुकालः—10:32-12:02; यमघण्टः—15:03-16:33; गुलिककालः—07:31-09:02

  • शूलम्—प्रतीची दिक् (►10:50); परिहारः–गुडम्

उत्सवाः

  • दर्शेष्टिः, स्थालीपाकः, चन्द्र-दर्शनम्

चन्द्र-दर्शनम्

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details