2020-09-19

आश्वयुजः-(अधिकः)-6.5-02,कन्या-चित्रा🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-03🌌🌞◢◣नभस्यः-06-28🪐🌞

  • Indian civil date: 1942-06-28, Islamic: 1442-02-01 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►09:10; शुक्ल-तृतीया►29:39*; शुक्ल-चतुर्थी►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — चित्रा►25:18*; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — ब्रह्म►15:30; इन्द्रः►
  • २|🌛-🌞|करणम् — कौलवः►09:10; तैतिलः►19:23; गरः►29:39*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:02🌞️-18:03🌇
  • 🌛चन्द्रोदयः—07:34; चन्द्रास्तमयः—19:44

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:31; साङ्गवः—09:01-10:32; मध्याह्नः—12:02-13:32; अपराह्णः—15:03-16:33; सायाह्नः—18:03-19:33
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:37; साङ्गवः-मु॰2—09:14-10:02; पूर्वाह्णः-मु॰2—11:38-12:26; अपराह्णः-मु॰2—14:02-14:51; सायाह्णः-मु॰2—16:27-17:15; सायाह्णः-मु॰3—17:15-18:03
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:13; मध्यरात्रिः—22:50-01:14

  • राहुकालः—09:01-10:32; यमघण्टः—13:32-15:03; गुलिककालः—06:01-07:31

  • शूलम्—प्राची दिक् (►09:14); परिहारः–दधि

उत्सवाः

  • पुरट्टाचि-चऩिक्किऴमै

पुरट्टाचि-चऩिक्किऴमै

Perform special puja and naivedyam (e.g. tilānnam) to Lord Venkateshwara.

Details