2020-09-20

आश्वयुजः-(अधिकः)-6.5-04,तुला-स्वाती🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-04🌌🌞◢◣नभस्यः-06-29🪐🌞

  • Indian civil date: 1942-06-29, Islamic: 1442-02-02 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►26:27*; शुक्ल-पञ्चमी►
  • वासरः—भानुः
  • 🌌🌛नक्षत्रम् — स्वाती►22:49; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — इन्द्रः►11:33; वैधृतिः►
  • २|🌛-🌞|करणम् — वणिजः►16:00; विष्टिः►26:27*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:02🌞️-18:02🌇
  • 🌛चन्द्रोदयः—08:35; चन्द्रास्तमयः—20:35

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:31; साङ्गवः—09:01-10:31; मध्याह्नः—12:02-13:32; अपराह्णः—15:02-16:32; सायाह्नः—18:02-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:37; साङ्गवः-मु॰2—09:13-10:01; पूर्वाह्णः-मु॰2—11:38-12:26; अपराह्णः-मु॰2—14:02-14:50; सायाह्णः-मु॰2—16:26-17:14; सायाह्णः-मु॰3—17:14-18:02
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:13; मध्यरात्रिः—22:50-01:14

  • राहुकालः—16:32-18:02; यमघण्टः—12:02-13:32; गुलिककालः—15:02-16:32

  • शूलम्—प्रतीची दिक् (►10:50); परिहारः–गुडम्

उत्सवाः

  • वैधृति-श्राद्धम्

वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details