2020-09-21

आश्वयुजः-(अधिकः)-6.5-05,तुला-विशाखा🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-05🌌🌞◢◣नभस्यः-06-30🪐🌞

  • Indian civil date: 1942-06-30, Islamic: 1442-02-03 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►23:42; शुक्ल-षष्ठी►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — विशाखा►20:46; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — वैधृतिः►07:54; विष्कम्भः►28:38*; प्रीतिः►
  • २|🌛-🌞|करणम् — बवः►13:01; बालवः►23:42; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:01🌞️-18:02🌇
  • 🌛चन्द्रोदयः—09:37; चन्द्रास्तमयः—21:28

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:31; साङ्गवः—09:01-10:31; मध्याह्नः—12:01-13:31; अपराह्णः—15:01-16:32; सायाह्नः—18:02-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:37; साङ्गवः-मु॰2—09:13-10:01; पूर्वाह्णः-मु॰2—11:37-12:25; अपराह्णः-मु॰2—14:01-14:49; सायाह्णः-मु॰2—16:26-17:14; सायाह्णः-मु॰3—17:14-18:02
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:13; मध्यरात्रिः—22:49-01:13

  • राहुकालः—07:31-09:01; यमघण्टः—10:31-12:01; गुलिककालः—13:31-15:01

  • शूलम्—प्राची दिक् (►09:13); परिहारः–दधि