2020-09-22

आश्वयुजः-(अधिकः)-6.5-06,वृश्चिकः-अनूराधा🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-06🌌🌞◢◣नभस्यः-06-31🪐🌞

  • Indian civil date: 1942-06-31, Islamic: 1442-02-04 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►21:31; शुक्ल-सप्तमी►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — अनूराधा►19:16; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — प्रीतिः►25:51*; आयुष्मान्►
  • २|🌛-🌞|करणम् — कौलवः►10:32; तैतिलः►21:31; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:01🌞️-18:01🌇
  • 🌛चन्द्रोदयः—10:38; चन्द्रास्तमयः—22:23

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:31; साङ्गवः—09:01-10:31; मध्याह्नः—12:01-13:31; अपराह्णः—15:01-16:31; सायाह्नः—18:01-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:37; साङ्गवः-मु॰2—09:13-10:01; पूर्वाह्णः-मु॰2—11:37-12:25; अपराह्णः-मु॰2—14:01-14:49; सायाह्णः-मु॰2—16:25-17:13; सायाह्णः-मु॰3—17:13-18:01
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:13; मध्यरात्रिः—22:49-01:13

  • राहुकालः—15:01-16:31; यमघण्टः—09:01-10:31; गुलिककालः—12:01-13:31

  • शूलम्—उदीची दिक् (►10:49); परिहारः–क्षीरम्

उत्सवाः

  • षष्ठी-व्रतम्, तुला-विषु-पुण्यकालः, नभस्य-मासः/वर्षऋतुः

षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya.

Details

नभस्य-मासः/वर्षऋतुः

  • →19:00

तुला-विषु-पुण्यकालः

  • 15:00→23:00

Tulā-Viṣu Punyakala.

Details