2020-09-23

आश्वयुजः-(अधिकः)-6.5-07,वृश्चिकः-ज्येष्ठा🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-07🌌🌞◢◣इषः-07-01🪐🌞

  • Indian civil date: 1942-07-01, Islamic: 1442-02-05 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►19:57; शुक्ल-अष्टमी►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►18:22; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — आयुष्मान्►23:35; सौभाग्यः►
  • २|🌛-🌞|करणम् — गरः►08:39; वणिजः►19:57; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:01🌞️-18:00🌇
  • 🌛चन्द्रोदयः—11:39; चन्द्रास्तमयः—23:20

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:31; साङ्गवः—09:01-10:31; मध्याह्नः—12:01-13:31; अपराह्णः—15:00-16:30; सायाह्नः—18:00-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:37; साङ्गवः-मु॰2—09:13-10:01; पूर्वाह्णः-मु॰2—11:37-12:25; अपराह्णः-मु॰2—14:00-14:48; सायाह्णः-मु॰2—16:24-17:12; सायाह्णः-मु॰3—17:12-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:13; मध्यरात्रिः—22:49-01:13

  • राहुकालः—12:01-13:31; यमघण्टः—07:31-09:01; गुलिककालः—10:31-12:01

  • शूलम्—उदीची दिक् (►12:25); परिहारः–क्षीरम्

उत्सवाः

  • दक्षिण-विषुव-दिनम्

दक्षिण-विषुव-दिनम्

Observed on day 1 of Iṣaḥ (tropical) month (Sūryodayaḥ/puurvaviddha). Vernal equinox

Details