2020-09-24

आश्वयुजः-(अधिकः)-6.5-08,धनुः-मूला🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-08🌌🌞◢◣इषः-07-02🪐🌞

  • Indian civil date: 1942-07-02, Islamic: 1442-02-06 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►19:01; शुक्ल-नवमी►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — मूला►18:07; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — सौभाग्यः►21:49; शोभनः►
  • २|🌛-🌞|करणम् — विष्टिः►07:24; बवः►19:01; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:00🌞️-18:00🌇
  • 🌛चन्द्रोदयः—12:36; चन्द्रास्तमयः—00:17(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:31; साङ्गवः—09:01-10:30; मध्याह्नः—12:00-13:30; अपराह्णः—15:00-16:30; सायाह्नः—18:00-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:37; साङ्गवः-मु॰2—09:13-10:00; पूर्वाह्णः-मु॰2—11:36-12:24; अपराह्णः-मु॰2—14:00-14:48; सायाह्णः-मु॰2—16:24-17:12; सायाह्णः-मु॰3—17:12-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:13; मध्यरात्रिः—22:48-01:12

  • राहुकालः—13:30-15:00; यमघण्टः—06:01-07:31; गुलिककालः—09:01-10:30

  • शूलम्—दक्षिणा दिक् (►14:00); परिहारः–तैलम्