2020-09-25

आश्वयुजः-(अधिकः)-6.5-09,धनुः-पूर्वाषाढा🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-09🌌🌞◢◣इषः-07-03🪐🌞

  • Indian civil date: 1942-07-03, Islamic: 1442-02-07 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►18:43; शुक्ल-दशमी►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►18:28; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — शोभनः►20:32; अतिगण्डः►
  • २|🌛-🌞|करणम् — बालवः►06:48; कौलवः►18:43; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:00🌞️-17:59🌇
  • 🌛चन्द्रोदयः—13:30; चन्द्रास्तमयः—01:13(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:31; साङ्गवः—09:00-10:30; मध्याह्नः—12:00-13:30; अपराह्णः—14:59-16:29; सायाह्नः—17:59-19:29
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:37; साङ्गवः-मु॰2—09:12-10:00; पूर्वाह्णः-मु॰2—11:36-12:24; अपराह्णः-मु॰2—14:00-14:47; सायाह्णः-मु॰2—16:23-17:11; सायाह्णः-मु॰3—17:11-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:13; मध्यरात्रिः—22:48-01:12

  • राहुकालः—10:30-12:00; यमघण्टः—14:59-16:29; गुलिककालः—07:31-09:00

  • शूलम्—प्रतीची दिक् (►10:48); परिहारः–गुडम्