2020-09-26

आश्वयुजः-(अधिकः)-6.5-10,मकरः-उत्तराषाढा🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-10🌌🌞◢◣इषः-07-04🪐🌞

  • Indian civil date: 1942-07-04, Islamic: 1442-02-08 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►19:00; शुक्ल-एकादशी►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►19:23; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►23:57; हस्तः►

  • 🌛+🌞योगः — अतिगण्डः►19:42; सुकर्म►
  • २|🌛-🌞|करणम् — तैतिलः►06:48; गरः►19:00; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:00🌞️-17:58🌇
  • 🌛चन्द्रोदयः—14:20; चन्द्रास्तमयः—02:07(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:31; साङ्गवः—09:00-10:30; मध्याह्नः—12:00-13:29; अपराह्णः—14:59-16:28; सायाह्नः—17:58-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:37; साङ्गवः-मु॰2—09:12-10:00; पूर्वाह्णः-मु॰2—11:36-12:23; अपराह्णः-मु॰2—13:59-14:47; सायाह्णः-मु॰2—16:23-17:10; सायाह्णः-मु॰3—17:10-17:58
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:13; मध्यरात्रिः—22:47-01:12

  • राहुकालः—09:00-10:30; यमघण्टः—13:29-14:59; गुलिककालः—06:01-07:31

  • शूलम्—प्राची दिक् (►09:12); परिहारः–दधि

उत्सवाः

  • एऩादिनाथ नायऩार् (८) गुरुपूजै, पुरट्टाचि-चऩिक्किऴमै

एऩादिनाथ नायऩार् (८) गुरुपूजै

Observed on Uttarāṣāḍhā nakshatra of Kanyā (sidereal solar) month (Prātaḥ/paraviddha).

Details

पुरट्टाचि-चऩिक्किऴमै

Perform special puja and naivedyam (e.g. tilānnam) to Lord Venkateshwara.

Details