2020-09-27

आश्वयुजः-(अधिकः)-6.5-11,मकरः-श्रवणः🌛🌌◢◣कन्या-हस्तः-06-11🌌🌞◢◣इषः-07-05🪐🌞

  • Indian civil date: 1942-07-05, Islamic: 1442-02-09 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►19:46; शुक्ल-द्वादशी►
  • वासरः—भानुः
  • 🌌🌛नक्षत्रम् — श्रवणः►20:47; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — सुकर्म►19:16; धृतिः►
  • २|🌛-🌞|करणम् — वणिजः►07:20; विष्टिः►19:46; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-11:59🌞️-17:57🌇
  • 🌛चन्द्रोदयः—15:05; चन्द्रास्तमयः—02:58(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:31; साङ्गवः—09:00-10:30; मध्याह्नः—11:59-13:29; अपराह्णः—14:58-16:28; सायाह्नः—17:57-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:37; साङ्गवः-मु॰2—09:12-10:00; पूर्वाह्णः-मु॰2—11:35-12:23; अपराह्णः-मु॰2—13:59-14:46; सायाह्णः-मु॰2—16:22-17:10; सायाह्णः-मु॰3—17:10-17:57
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:13; मध्यरात्रिः—22:47-01:12

  • राहुकालः—16:28-17:57; यमघण्टः—11:59-13:29; गुलिककालः—14:58-16:28

  • शूलम्—प्रतीची दिक् (►10:48); परिहारः–गुडम्

उत्सवाः

  • श्रवण-व्रतम्, सर्व-पद्मिनी-एकादशी

सर्व-पद्मिनी-एकादशी

The Shukla-paksha Ekadashi of adhika month is known as padminī-ekādaśī.

Details

श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details