2020-09-28

आश्वयुजः-(अधिकः)-6.5-12,मकरः-श्रविष्ठा🌛🌌◢◣कन्या-हस्तः-06-12🌌🌞◢◣इषः-07-06🪐🌞

  • Indian civil date: 1942-07-06, Islamic: 1442-02-10 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►20:59; शुक्ल-त्रयोदशी►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►22:35; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — धृतिः►19:09; शूलः►
  • २|🌛-🌞|करणम् — बवः►08:20; बालवः►20:59; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-11:59🌞️-17:57🌇
  • 🌛चन्द्रोदयः—15:48; चन्द्रास्तमयः—03:48(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:31; साङ्गवः—09:00-10:29; मध्याह्नः—11:59-13:28; अपराह्णः—14:58-16:27; सायाह्नः—17:57-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:12-10:00; पूर्वाह्णः-मु॰2—11:35-12:23; अपराह्णः-मु॰2—13:58-14:46; सायाह्णः-मु॰2—16:21-17:09; सायाह्णः-मु॰3—17:09-17:57
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:13; मध्यरात्रिः—22:46-01:11

  • राहुकालः—07:31-09:00; यमघण्टः—10:29-11:59; गुलिककालः—13:28-14:58

  • शूलम्—प्राची दिक् (►09:12); परिहारः–दधि

उत्सवाः

  • हरिवासरः

हरिवासरः

  • →02:02