2020-09-29

आश्वयुजः-(अधिकः)-6.5-13,कुम्भः-शतभिषक्🌛🌌◢◣कन्या-हस्तः-06-13🌌🌞◢◣इषः-07-07🪐🌞

  • Indian civil date: 1942-07-07, Islamic: 1442-02-11 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►22:33; शुक्ल-चतुर्दशी►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — शतभिषक्►24:45*; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — शूलः►19:19; गण्डः►
  • २|🌛-🌞|करणम् — कौलवः►09:43; तैतिलः►22:33; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-11:59🌞️-17:56🌇
  • 🌛चन्द्रोदयः—16:27; चन्द्रास्तमयः—04:35(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:30; साङ्गवः—09:00-10:29; मध्याह्नः—11:59-13:28; अपराह्णः—14:57-16:27; सायाह्नः—17:56-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:12-09:59; पूर्वाह्णः-मु॰2—11:35-12:22; अपराह्णः-मु॰2—13:58-14:45; सायाह्णः-मु॰2—16:21-17:08; सायाह्णः-मु॰3—17:08-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:46-01:11

  • राहुकालः—14:57-16:27; यमघण्टः—09:00-10:29; गुलिककालः—11:59-13:28

  • शूलम्—उदीची दिक् (►10:47); परिहारः–क्षीरम्

उत्सवाः

  • नरचिङ्गमुऩैयरैय नायऩार् (४०) गुरुपूजै, प्रदोष-व्रतम्

नरचिङ्गमुऩैयरैय नायऩार् (४०) गुरुपूजै

Observed on Śatabhiṣak nakshatra of Kanyā (sidereal solar) month (Prātaḥ/paraviddha).

Details

प्रदोष-व्रतम्

Details