2020-09-30

आश्वयुजः-(अधिकः)-6.5-14,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣कन्या-हस्तः-06-14🌌🌞◢◣इषः-07-08🪐🌞

  • Indian civil date: 1942-07-08, Islamic: 1442-02-12 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►24:26*; पौर्णमासी►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►27:12*; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — गण्डः►19:43; वृद्धिः►
  • २|🌛-🌞|करणम् — गरः►11:27; वणिजः►24:26*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-11:58🌞️-17:55🌇
  • 🌛चन्द्रोदयः—17:05; चन्द्रास्तमयः—05:22(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:30; साङ्गवः—09:00-10:29; मध्याह्नः—11:58-13:28; अपराह्णः—14:57-16:26; सायाह्नः—17:55-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:12-09:59; पूर्वाह्णः-मु॰2—11:34-12:22; अपराह्णः-मु॰2—13:57-14:45; सायाह्णः-मु॰2—16:20-17:08; सायाह्णः-मु॰3—17:08-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:46-01:11

  • राहुकालः—11:58-13:28; यमघण्टः—07:30-09:00; गुलिककालः—10:29-11:58

  • शूलम्—उदीची दिक् (►12:22); परिहारः–क्षीरम्

उत्सवाः

  • नटराजर् महाभिषेकम्

नटराजर् महाभिषेकम्

Observed on Śukla-Caturdaśī tithi of Kanyā (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha).

Details