2020-10-01

आश्वयुजः-(अधिकः)-6.5-15,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣कन्या-हस्तः-06-15🌌🌞◢◣इषः-07-09🪐🌞

  • Indian civil date: 1942-07-09, Islamic: 1442-02-13 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►26:35*; कृष्ण-प्रथमा►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►29:54*; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — वृद्धिः►20:20; ध्रुवः►
  • २|🌛-🌞|करणम् — विष्टिः►13:29; बवः►26:35*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-11:58🌞️-17:55🌇
  • 🌛चन्द्रोदयः—17:41; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:30; साङ्गवः—09:00-10:29; मध्याह्नः—11:58-13:27; अपराह्णः—14:56-16:25; सायाह्नः—17:55-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:11-09:59; पूर्वाह्णः-मु॰2—11:34-12:22; अपराह्णः-मु॰2—13:57-14:44; सायाह्णः-मु॰2—16:20-17:07; सायाह्णः-मु॰3—17:07-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:45-01:11

  • राहुकालः—13:27-14:56; यमघण्टः—06:01-07:30; गुलिककालः—09:00-10:29

  • शूलम्—दक्षिणा दिक् (►13:57); परिहारः–तैलम्

उत्सवाः

  • पूर्णिमा-व्रतम्, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, पार्वणव्रतम् पूर्णिमायाम्

पार्वणव्रतम् पूर्णिमायाम्

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryodayaḥ/puurvaviddha). pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details