2020-10-02

आश्वयुजः-(अधिकः)-6.5-16,मीनः-रेवती🌛🌌◢◣कन्या-हस्तः-06-16🌌🌞◢◣इषः-07-10🪐🌞

  • Indian civil date: 1942-07-10, Islamic: 1442-02-14 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►28:57*; कृष्ण-द्वितीया►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — ध्रुवः►21:07; व्याघातः►
  • २|🌛-🌞|करणम् — बालवः►15:44; कौलवः►28:57*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-11:58🌞️-17:54🌇
  • 🌛चन्द्रास्तमयः—06:08; चन्द्रोदयः—18:18

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:30; साङ्गवः—08:59-10:28; मध्याह्नः—11:58-13:27; अपराह्णः—14:56-16:25; सायाह्नः—17:54-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:11-09:59; पूर्वाह्णः-मु॰2—11:34-12:21; अपराह्णः-मु॰2—13:56-14:44; सायाह्णः-मु॰2—16:19-17:06; सायाह्णः-मु॰3—17:06-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:45-01:10

  • राहुकालः—10:28-11:58; यमघण्टः—14:56-16:25; गुलिककालः—07:30-08:59

  • शूलम्—प्रतीची दिक् (►10:46); परिहारः–गुडम्

उत्सवाः

  • अप्पय्य-दीक्षित-जयन्ती #५०२, पूर्र्णमासेष्टिः, स्थालीपाकः, भृगुरेवती-पुण्यकालः

अप्पय्य-दीक्षित-जयन्ती #५०२

Observed on Kṛṣṇa-Prathamā tithi of Kanyā (sidereal solar) month (Prātaḥ/paraviddha). The event has been commemorated since it occurred in 4620 (kali era).

Details

भृगुरेवती-पुण्यकालः

When Revati nakshatra falls on a Friday, it is a special puṇyakālaḥ. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

पूर्र्णमासेष्टिः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

स्थालीपाकः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details