2020-10-03

आश्वयुजः-(अधिकः)-6.5-17,मीनः-रेवती🌛🌌◢◣कन्या-हस्तः-06-17🌌🌞◢◣इषः-07-11🪐🌞

  • Indian civil date: 1942-07-11, Islamic: 1442-02-15 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — रेवती►08:47; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — व्याघातः►22:02; हर्षणः►
  • २|🌛-🌞|करणम् — तैतिलः►18:11; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-11:57🌞️-17:53🌇
  • 🌛चन्द्रास्तमयः—06:54; चन्द्रोदयः—18:55

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:30; साङ्गवः—08:59-10:28; मध्याह्नः—11:57-13:26; अपराह्णः—14:55-16:24; सायाह्नः—17:53-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:11-09:59; पूर्वाह्णः-मु॰2—11:34-12:21; अपराह्णः-मु॰2—13:56-14:43; सायाह्णः-मु॰2—16:18-17:06; सायाह्णः-मु॰3—17:06-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:44-01:10

  • राहुकालः—08:59-10:28; यमघण्टः—13:26-14:55; गुलिककालः—06:01-07:30

  • शूलम्—प्राची दिक् (►09:11); परिहारः–दधि

उत्सवाः

  • पुरट्टाचि-चऩिक्किऴमै

पुरट्टाचि-चऩिक्किऴमै

Perform special puja and naivedyam (e.g. tilānnam) to Lord Venkateshwara.

Details