2020-10-05

आश्वयुजः-(अधिकः)-6.5-18,मेषः-अपभरणी🌛🌌◢◣कन्या-हस्तः-06-19🌌🌞◢◣इषः-07-13🪐🌞

  • Indian civil date: 1942-07-13, Islamic: 1442-02-17 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►10:02; कृष्ण-चतुर्थी►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — अपभरणी►14:53; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — वज्रम्►23:58; सिद्धिः►
  • २|🌛-🌞|करणम् — विष्टिः►10:02; बवः►23:18; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-11:57🌞️-17:52🌇
  • 🌛चन्द्रास्तमयः—08:28; चन्द्रोदयः—20:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:30; साङ्गवः—08:59-10:28; मध्याह्नः—11:57-13:25; अपराह्णः—14:54-16:23; सायाह्नः—17:52-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:11-09:58; पूर्वाह्णः-मु॰2—11:33-12:20; अपराह्णः-मु॰2—13:55-14:42; सायाह्णः-मु॰2—16:17-17:05; सायाह्णः-मु॰3—17:05-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:44-01:10

  • राहुकालः—07:30-08:59; यमघण्टः—10:28-11:57; गुलिककालः—13:25-14:54

  • शूलम्—प्राची दिक् (►09:11); परिहारः–दधि

उत्सवाः

  • कृत्तिका-व्रतम्, विभुवन-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details

विभुवन-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as vibhuvana-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

Details