2020-10-06

आश्वयुजः-(अधिकः)-6.5-19,वृषभः-कृत्तिका🌛🌌◢◣कन्या-हस्तः-06-20🌌🌞◢◣इषः-07-14🪐🌞

  • Indian civil date: 1942-07-14, Islamic: 1442-02-18 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►12:32; कृष्ण-पञ्चमी►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — कृत्तिका►17:51; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — सिद्धिः►24:49*; व्यतीपातः►
  • २|🌛-🌞|करणम् — बालवः►12:32; कौलवः►25:42*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-11:56🌞️-17:51🌇
  • 🌛चन्द्रास्तमयः—09:18; चन्द्रोदयः—21:00

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:30; साङ्गवः—08:59-10:28; मध्याह्नः—11:56-13:25; अपराह्णः—14:54-16:23; सायाह्नः—17:51-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:11-09:58; पूर्वाह्णः-मु॰2—11:33-12:20; अपराह्णः-मु॰2—13:55-14:42; सायाह्णः-मु॰2—16:17-17:04; सायाह्णः-मु॰3—17:04-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:43-01:09

  • राहुकालः—14:54-16:23; यमघण्टः—08:59-10:28; गुलिककालः—11:56-13:25

  • शूलम्—उदीची दिक् (►10:45); परिहारः–क्षीरम्

उत्सवाः

  • अङ्गारक-चतुर्थी

अङ्गारक-चतुर्थी

chaturthī tithi on a Tuesday is as sacred as a solar eclipse. Good day for doing puja of Ganesha/Subrahmanya with naivedyam of modakam/millet flour respectively.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details