2020-10-07

आश्वयुजः-(अधिकः)-6.5-20,वृषभः-रोहिणी🌛🌌◢◣कन्या-हस्तः-06-21🌌🌞◢◣इषः-07-15🪐🌞

  • Indian civil date: 1942-07-15, Islamic: 1442-02-19 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►14:47; कृष्ण-षष्ठी►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — रोहिणी►20:33; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — व्यतीपातः►25:25*; वरीयान्►
  • २|🌛-🌞|करणम् — तैतिलः►14:47; गरः►27:46*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-11:56🌞️-17:51🌇
  • 🌛चन्द्रास्तमयः—10:08; चन्द्रोदयः—21:47

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:30; साङ्गवः—08:59-10:27; मध्याह्नः—11:56-13:25; अपराह्णः—14:53-16:22; सायाह्नः—17:51-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:11-09:58; पूर्वाह्णः-मु॰2—11:32-12:20; अपराह्णः-मु॰2—13:54-14:42; सायाह्णः-मु॰2—16:16-17:03; सायाह्णः-मु॰3—17:03-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:43-01:09

  • राहुकालः—11:56-13:25; यमघण्टः—07:30-08:59; गुलिककालः—10:27-11:56

  • शूलम्—उदीची दिक् (►12:20); परिहारः–क्षीरम्

उत्सवाः

  • तिरुनाळैप्पोवार् नायऩार् (१७) गुरुपूजै, महाव्यतीपात-श्राद्धम्

महाव्यतीपात-श्राद्धम्

तिरुनाळैप्पोवार् नायऩार् (१७) गुरुपूजै

Observed on Rohiṇī nakshatra of Kanyā (sidereal solar) month (Prātaḥ/paraviddha).

Details