2020-10-08

आश्वयुजः-(अधिकः)-6.5-21,वृषभः-मृगशीर्षम्🌛🌌◢◣कन्या-हस्तः-06-22🌌🌞◢◣इषः-07-16🪐🌞

  • Indian civil date: 1942-07-16, Islamic: 1442-02-20 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►16:37; कृष्ण-सप्तमी►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►22:47; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — वरीयान्►25:37*; परिघः►
  • २|🌛-🌞|करणम् — वणिजः►16:37; विष्टिः►29:18*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-11:56🌞️-17:50🌇
  • 🌛चन्द्रास्तमयः—10:59; चन्द्रोदयः—22:37

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:30; साङ्गवः—08:59-10:27; मध्याह्नः—11:56-13:24; अपराह्णः—14:53-16:21; सायाह्नः—17:50-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:10-09:58; पूर्वाह्णः-मु॰2—11:32-12:19; अपराह्णः-मु॰2—13:54-14:41; सायाह्णः-मु॰2—16:16-17:03; सायाह्णः-मु॰3—17:03-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:43-01:09

  • राहुकालः—13:24-14:53; यमघण्टः—06:02-07:30; गुलिककालः—08:59-10:27

  • शूलम्—दक्षिणा दिक् (►13:54); परिहारः–तैलम्