2020-10-09

आश्वयुजः-(अधिकः)-6.5-22,मिथुनम्-आर्द्रा🌛🌌◢◣कन्या-हस्तः-06-23🌌🌞◢◣इषः-07-17🪐🌞

  • Indian civil date: 1942-07-17, Islamic: 1442-02-21 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►17:49; कृष्ण-अष्टमी►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — आर्द्रा►24:24*; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — परिघः►25:19*; शिवः►
  • २|🌛-🌞|करणम् — बवः►17:49; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-11:56🌞️-17:49🌇
  • 🌛चन्द्रास्तमयः—11:51; चन्द्रोदयः—23:30

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:30; साङ्गवः—08:59-10:27; मध्याह्नः—11:56-13:24; अपराह्णः—14:52-16:21; सायाह्नः—17:49-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:10-09:58; पूर्वाह्णः-मु॰2—11:32-12:19; अपराह्णः-मु॰2—13:53-14:41; सायाह्णः-मु॰2—16:15-17:02; सायाह्णः-मु॰3—17:02-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:42-01:09

  • राहुकालः—10:27-11:56; यमघण्टः—14:52-16:21; गुलिककालः—07:30-08:59

  • शूलम्—प्रतीची दिक् (►10:45); परिहारः–गुडम्