2020-10-10

आश्वयुजः-(अधिकः)-6.5-23,मिथुनम्-पुनर्वसुः🌛🌌◢◣कन्या-हस्तः-06-24🌌🌞◢◣इषः-07-18🪐🌞

  • Indian civil date: 1942-07-18, Islamic: 1442-02-22 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►18:17; कृष्ण-नवमी►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►25:15*; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►13:03; चित्रा►

  • 🌛+🌞योगः — शिवः►24:23*; सिद्धः►
  • २|🌛-🌞|करणम् — बालवः►06:09; कौलवः►18:17; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-11:55🌞️-17:49🌇
  • 🌛चन्द्रास्तमयः—12:42; चन्द्रोदयः—00:25(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:30; साङ्गवः—08:58-10:27; मध्याह्नः—11:55-13:24; अपराह्णः—14:52-16:20; सायाह्नः—17:49-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:10-09:57; पूर्वाह्णः-मु॰2—11:32-12:19; अपराह्णः-मु॰2—13:53-14:40; सायाह्णः-मु॰2—16:15-17:02; सायाह्णः-मु॰3—17:02-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:42-01:09

  • राहुकालः—08:58-10:27; यमघण्टः—13:24-14:52; गुलिककालः—06:02-07:30

  • शूलम्—प्राची दिक् (►09:10); परिहारः–दधि

उत्सवाः

  • नओखल्यां हिन्दुक-निघातस्यारम्भः #७४, पुरट्टाचि-चऩिक्किऴमै

नओखल्यां हिन्दुक-निघातस्यारम्भः #७४

Observed on day 10 of October (gregorian) month. The event has been commemorated since it occurred in 1946 (gregorian era).
Naokhali massacre of hindus by muslims started

Details

पुरट्टाचि-चऩिक्किऴमै

Perform special puja and naivedyam (e.g. tilānnam) to Lord Venkateshwara.

Details