2020-10-11

आश्वयुजः-(अधिकः)-6.5-24,कर्कटः-पुष्यः🌛🌌◢◣कन्या-चित्रा-06-25🌌🌞◢◣इषः-07-19🪐🌞

  • Indian civil date: 1942-07-19, Islamic: 1442-02-23 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►17:53; कृष्ण-दशमी►
  • वासरः—भानुः
  • 🌌🌛नक्षत्रम् — पुष्यः►25:16*; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — सिद्धः►22:48; साध्यः►
  • २|🌛-🌞|करणम् — तैतिलः►06:11; गरः►17:53; वणिजः►29:22*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-11:55🌞️-17:48🌇
  • 🌛चन्द्रास्तमयः—13:32; चन्द्रोदयः—01:21(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:30; साङ्गवः—08:58-10:27; मध्याह्नः—11:55-13:23; अपराह्णः—14:52-16:20; सायाह्नः—17:48-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:10-09:57; पूर्वाह्णः-मु॰2—11:31-12:19; अपराह्णः-मु॰2—13:53-14:40; सायाह्णः-मु॰2—16:14-17:01; सायाह्णः-मु॰3—17:01-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:42-01:08

  • राहुकालः—16:20-17:48; यमघण्टः—11:55-13:23; गुलिककालः—14:52-16:20

  • शूलम्—प्रतीची दिक् (►10:44); परिहारः–गुडम्

उत्सवाः

  • रविपुष्ययोग-पुण्यकालः

रविपुष्ययोग-पुण्यकालः

When Pushya nakshatra falls on a Sunday, it is a special puṇyakālaḥ.

Details