2020-10-12

आश्वयुजः-(अधिकः)-6.5-25,कर्कटः-आश्रेषा🌛🌌◢◣कन्या-चित्रा-06-26🌌🌞◢◣इषः-07-20🪐🌞

  • Indian civil date: 1942-07-20, Islamic: 1442-02-24 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►16:39; कृष्ण-एकादशी►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — आश्रेषा►24:27*; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — साध्यः►20:32; शुभः►
  • २|🌛-🌞|करणम् — विष्टिः►16:39; बवः►27:43*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-11:55🌞️-17:48🌇
  • 🌛चन्द्रास्तमयः—14:20; चन्द्रोदयः—02:18(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:30; साङ्गवः—08:58-10:27; मध्याह्नः—11:55-13:23; अपराह्णः—14:51-16:19; सायाह्नः—17:48-19:19
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:10-09:57; पूर्वाह्णः-मु॰2—11:31-12:18; अपराह्णः-मु॰2—13:52-14:39; सायाह्णः-मु॰2—16:13-17:01; सायाह्णः-मु॰3—17:01-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:41-01:08

  • राहुकालः—07:30-08:58; यमघण्टः—10:27-11:55; गुलिककालः—13:23-14:51

  • शूलम्—प्राची दिक् (►09:10); परिहारः–दधि