2020-10-14

आश्वयुजः-(अधिकः)-6.5-27,सिंहः-पूर्वफल्गुनी🌛🌌◢◣कन्या-चित्रा-06-28🌌🌞◢◣इषः-07-22🪐🌞

  • Indian civil date: 1942-07-22, Islamic: 1442-02-26 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►11:51; कृष्ण-त्रयोदशी►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►20:38; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — शुक्लः►14:09; ब्रह्म►
  • २|🌛-🌞|करणम् — तैतिलः►11:51; गरः►22:16; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-11:54🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—15:55; चन्द्रोदयः—04:15(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:30; साङ्गवः—08:58-10:26; मध्याह्नः—11:54-13:22; अपराह्णः—14:50-16:18; सायाह्नः—17:46-19:18
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:10-09:57; पूर्वाह्णः-मु॰2—11:31-12:18; अपराह्णः-मु॰2—13:52-14:39; सायाह्णः-मु॰2—16:13-16:59; सायाह्णः-मु॰3—16:59-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:41-01:08

  • राहुकालः—11:54-13:22; यमघण्टः—07:30-08:58; गुलिककालः—10:26-11:54

  • शूलम्—उदीची दिक् (►12:18); परिहारः–क्षीरम्

उत्सवाः

  • प्रदोष-व्रतम्

प्रदोष-व्रतम्

Details