2020-10-15

आश्वयुजः-(अधिकः)-6.5-28,कन्या-उत्तरफल्गुनी🌛🌌◢◣कन्या-चित्रा-06-29🌌🌞◢◣इषः-07-23🪐🌞

  • Indian civil date: 1942-07-23, Islamic: 1442-02-27 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►08:33; कृष्ण-चतुर्दशी►28:53*; अमावास्या►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►17:56; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — ब्रह्म►10:15; इन्द्रः►
  • २|🌛-🌞|करणम् — वणिजः►08:33; विष्टिः►18:45; शकुनिः►28:53*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-11:54🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—16:42; चन्द्रोदयः—05:14(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:30; साङ्गवः—08:58-10:26; मध्याह्नः—11:54-13:22; अपराह्णः—14:50-16:18; सायाह्नः—17:46-19:18
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:10-09:57; पूर्वाह्णः-मु॰2—11:31-12:17; अपराह्णः-मु॰2—13:51-14:38; सायाह्णः-मु॰2—16:12-16:59; सायाह्णः-मु॰3—16:59-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:40-01:08

  • राहुकालः—13:22-14:50; यमघण्टः—06:02-07:30; गुलिककालः—08:58-10:26

  • शूलम्—दक्षिणा दिक् (►13:51); परिहारः–तैलम्

उत्सवाः

  • थ्रोचि-दुर्गे गोरक्ष-सैनिक-निघातः #७३, मासशिवरात्रिः

मासशिवरात्रिः

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha). Monthly Shivaratri day.

Details

थ्रोचि-दुर्गे गोरक्ष-सैनिक-निघातः #७३

Observed on day 15 of October (gregorian) month. The event has been commemorated since it occurred in 1947 (gregorian era).
the Muslim Major Nasrullah Khan who murdered all Hindu Gorkha soldiers of his own battalion went to the garrison of Raghubir Thapa. After killing all the Gorkhas, Major Nasrullah khan gave the Pakistani invaders a rousing welcome and joined their ranks

Details