2020-10-16

आश्वयुजः-(अधिकः)-6.5-30,कन्या-हस्तः🌛🌌◢◣कन्या-चित्रा-06-30🌌🌞◢◣इषः-07-24🪐🌞

  • Indian civil date: 1942-07-24, Islamic: 1442-02-28 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►25:01*; शुक्ल-प्रथमा►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — हस्तः►14:55; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — इन्द्रः►06:03; वैधृतिः►25:41*; विष्कम्भः►
  • २|🌛-🌞|करणम् — चतुष्पात्►14:57; नाग►25:01*; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-11:54🌞️-17:45🌇
  • 🌛चन्द्रास्तमयः—17:30; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:30; साङ्गवः—08:58-10:26; मध्याह्नः—11:54-13:22; अपराह्णः—14:50-16:17; सायाह्नः—17:45-19:17
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:10-09:57; पूर्वाह्णः-मु॰2—11:30-12:17; अपराह्णः-मु॰2—13:51-14:38; सायाह्णः-मु॰2—16:12-16:58; सायाह्णः-मु॰3—16:58-17:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:40-01:08

  • राहुकालः—10:26-11:54; यमघण्टः—14:50-16:17; गुलिककालः—07:30-08:58

  • शूलम्—प्रतीची दिक् (►10:44); परिहारः–गुडम्

उत्सवाः

  • वैधृति-श्राद्धम्, आश्वयुज-(अधिक)-अमावास्या, तुला-सङ्क्रमण-पुण्यकालः, पार्वणव्रतम् अमावास्यायाम्

आश्वयुज-(अधिक)-अमावास्या

Details

पार्वणव्रतम् अमावास्यायाम्

Details

तुला-सङ्क्रमण-पुण्यकालः

  • 02:34→10:34

Tulā-Saṅkramaṇa Punyakala. Perform danam of rice/wheat/grains and cow ghee/curd etc.

तुलाप्रवेशे धान्यानां गोरसानामपीष्टदम्

Details

वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details