2020-10-18

आश्वयुजः-07-02,तुला-स्वाती🌛🌌◢◣तुला-चित्रा-07-02🌌🌞◢◣इषः-07-26🪐🌞

  • Indian civil date: 1942-07-26, Islamic: 1442-03-01 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►17:27; शुक्ल-तृतीया►
  • वासरः—भानुः
  • 🌌🌛नक्षत्रम् — स्वाती►08:49; विशाखा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — प्रीतिः►17:08; आयुष्मान्►
  • २|🌛-🌞|करणम् — बालवः►07:16; कौलवः►17:27; तैतिलः►27:44*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-11:53🌞️-17:44🌇
  • 🌛चन्द्रोदयः—07:18; चन्द्रास्तमयः—19:14

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:30; साङ्गवः—08:58-10:26; मध्याह्नः—11:53-13:21; अपराह्णः—14:49-16:16; सायाह्नः—17:44-19:17
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:10-09:57; पूर्वाह्णः-मु॰2—11:30-12:17; अपराह्णः-मु॰2—13:50-14:37; सायाह्णः-मु॰2—16:11-16:57; सायाह्णः-मु॰3—16:57-17:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:40-01:07

  • राहुकालः—16:16-17:44; यमघण्टः—11:53-13:21; गुलिककालः—14:49-16:16

  • शूलम्—प्रतीची दिक् (►10:43); परिहारः–गुडम्

उत्सवाः

  • चन्द्र-दर्शनम्

चन्द्र-दर्शनम्

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details