2020-10-19

आश्वयुजः-07-03,वृश्चिकः-विशाखा🌛🌌◢◣तुला-चित्रा-07-03🌌🌞◢◣इषः-07-27🪐🌞

  • Indian civil date: 1942-07-27, Islamic: 1442-03-02 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►14:08; शुक्ल-चतुर्थी►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — विशाखा►06:06; अनूराधा►27:50*; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — आयुष्मान्►13:13; सौभाग्यः►
  • २|🌛-🌞|करणम् — गरः►14:08; वणिजः►24:39*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-11:53🌞️-17:44🌇
  • 🌛चन्द्रोदयः—08:22; चन्द्रास्तमयः—20:10

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:30; साङ्गवः—08:58-10:26; मध्याह्नः—11:53-13:21; अपराह्णः—14:48-16:16; सायाह्नः—17:44-19:16
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:50; प्रातः-मु॰2—06:50-07:36; साङ्गवः-मु॰2—09:10-09:56; पूर्वाह्णः-मु॰2—11:30-12:17; अपराह्णः-मु॰2—13:50-14:37; सायाह्णः-मु॰2—16:10-16:57; सायाह्णः-मु॰3—16:57-17:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:14; मध्यरात्रिः—22:39-01:07

  • राहुकालः—07:30-08:58; यमघण्टः—10:26-11:53; गुलिककालः—13:21-14:48

  • शूलम्—प्राची दिक् (►09:10); परिहारः–दधि

उत्सवाः

  • मेघपालीय-तृतीया, पूचलार् नायऩार् (५६) गुरुपूजै

मेघपालीय-तृतीया

Observed on Śukla-Tṛtīyā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

पूचलार् नायऩार् (५६) गुरुपूजै

Observed on Anūrādhā nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details