2020-10-22

आश्वयुजः-07-06,धनुः-पूर्वाषाढा🌛🌌◢◣तुला-चित्रा-07-06🌌🌞◢◣इषः-07-30🪐🌞

  • Indian civil date: 1942-07-30, Islamic: 1442-03-05 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►07:40; शुक्ल-सप्तमी►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►24:56*; उत्तराषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — सुकर्म►26:30*; धृतिः►
  • २|🌛-🌞|करणम् — तैतिलः►07:40; गरः►19:13; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-11:53🌞️-17:42🌇
  • 🌛चन्द्रोदयः—11:24; चन्द्रास्तमयः—23:06

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:31; साङ्गवः—08:58-10:25; मध्याह्नः—11:53-13:20; अपराह्णः—14:47-16:15; सायाह्नः—17:42-19:15
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:50; प्रातः-मु॰2—06:50-07:37; साङ्गवः-मु॰2—09:10-09:56; पूर्वाह्णः-मु॰2—11:29-12:16; अपराह्णः-मु॰2—13:49-14:36; सायाह्णः-मु॰2—16:09-16:56; सायाह्णः-मु॰3—16:56-17:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:14; मध्यरात्रिः—22:39-01:07

  • राहुकालः—13:20-14:47; यमघण्टः—06:03-07:31; गुलिककालः—08:58-10:25

  • शूलम्—दक्षिणा दिक् (►13:49); परिहारः–तैलम्

उत्सवाः

  • काञ्ची ४५ जगद्गुरु श्री-परमशिवेन्द्र सरस्वती १ आराधना #९६०, विष्णुपदी-पुण्यकालः, इष-मासः

इष-मासः

  • →04:29

काञ्ची ४५ जगद्गुरु श्री-परमशिवेन्द्र सरस्वती १ आराधना #९६०

Observed on Śukla-Saptamī tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 4162 (kali era).
Śrīkaṇṭha, son of Śivasāmbapaṇḍita, known by the appellation Parāśiva (Paramaśiva) (after initiation) who remained in the caves of the mountain since initiation governed the Pīṭha for twenty-one years and having placed poet Somaka’s son, Sūrya, in his place, He attained siddhi in the night of saptami of bright fortnight in the Aśvini month of He year Śārvari. This preceptor Paramaśivendra stayed in the caves of Sahya mountain adhereing to the mode of python (ajagaravṛtti), restored to by the disciple named Bodhendra, attained siddhi in the Sahya mountain itself.

श्रीकण्ठः शिवसाम्बपण्डितसुतः सैकां समा विंशतिं
बिभ्रत् स्वस्य पदे निवेश्य सुकविं सूर्यात्मजं सोमकम्।
शार्वर्याश्विनसप्तमीनिशि गतः सिद्धिं स पक्षे सिते
सन्न्यासात् प्रभृति क्षितिध्र-विवर-स्थायी परादिः शिवः॥८८॥
—पुण्यश्लोकमञ्जरी

Details

विष्णुपदी-पुण्यकालः

  • 22:05→10:53

Viṣṇupadī Punyakala.

Details