2020-10-23

आश्वयुजः-07-07,धनुः-उत्तराषाढा🌛🌌◢◣तुला-चित्रा-07-07🌌🌞◢◣ऊर्जः-08-01🪐🌞

  • Indian civil date: 1942-08-01, Islamic: 1442-03-06 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►06:57; शुक्ल-अष्टमी►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►25:25*; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►23:28; स्वाती►

  • 🌛+🌞योगः — धृतिः►25:16*; शूलः►
  • २|🌛-🌞|करणम् — वणिजः►06:57; विष्टिः►18:52; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-11:53🌞️-17:42🌇
  • 🌛चन्द्रोदयः—12:16; चन्द्रास्तमयः—00:02(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:31; साङ्गवः—08:58-10:25; मध्याह्नः—11:53-13:20; अपराह्णः—14:47-16:14; सायाह्नः—17:42-19:14
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:50; प्रातः-मु॰2—06:50-07:37; साङ्गवः-मु॰2—09:10-09:56; पूर्वाह्णः-मु॰2—11:29-12:16; अपराह्णः-मु॰2—13:49-14:36; सायाह्णः-मु॰2—16:09-16:55; सायाह्णः-मु॰3—16:55-17:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:14; मध्यरात्रिः—22:39-01:07

  • राहुकालः—10:25-11:53; यमघण्टः—14:47-16:14; गुलिककालः—07:31-08:58

  • शूलम्—प्रतीची दिक् (►10:43); परिहारः–गुडम्

उत्सवाः

  • शिवराजो विजयपुरम् आक्रामति #३४७, पत्रिका-प्रवेश-पूजा, शुभ-सप्तमी, भृगुवार-सुब्रह्मण्य-व्रतम्

भृगुवार-सुब्रह्मण्य-व्रतम्

tulārāśiṃ gate sūrye pūrvasmin bhṛguvāsare

Details

पत्रिका-प्रवेश-पूजा

Observed on Śukla-Saptamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Pooja of Kapila cow, eat only Panchagavya, next day eat

Details

शिवराजो विजयपुरम् आक्रामति #३४७

Observed on day 23 of October (gregorian) month. Julian date was converted to Gregorian in this reckoning. The event has been commemorated since it occurred in 1673 (gregorian era).
shivAjI set out on vijaya-dashamI on his coastal campaign, arrived in satArA, thence plundered bankApur.

Details

शुभ-सप्तमी

Observed on Śukla-Saptamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details