2020-10-26

आश्वयुजः-07-10,कुम्भः-शतभिषक्🌛🌌◢◣तुला-स्वाती-07-10🌌🌞◢◣ऊर्जः-08-04🪐🌞

  • Indian civil date: 1942-08-04, Islamic: 1442-03-09 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►09:00; शुक्ल-एकादशी►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — वृद्धिः►24:33*; ध्रुवः►
  • २|🌛-🌞|करणम् — गरः►09:00; वणिजः►21:50; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-11:52🌞️-17:40🌇
  • 🌛चन्द्रोदयः—14:27; चन्द्रास्तमयः—02:33(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:31; साङ्गवः—08:58-10:25; मध्याह्नः—11:52-13:19; अपराह्णः—14:46-16:13; सायाह्नः—17:40-19:13
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:51; प्रातः-मु॰2—06:51-07:37; साङ्गवः-मु॰2—09:10-09:56; पूर्वाह्णः-मु॰2—11:29-12:15; अपराह्णः-मु॰2—13:48-14:35; सायाह्णः-मु॰2—16:08-16:54; सायाह्णः-मु॰3—16:54-17:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:15; मध्यरात्रिः—22:38-01:07

  • राहुकालः—07:31-08:58; यमघण्टः—10:25-11:52; गुलिककालः—13:19-14:46

  • शूलम्—प्राची दिक् (►09:10); परिहारः–दधि

उत्सवाः

  • पेयाऴ्वार् तिरुनक्षत्तिरम्, शमी-पूजा, गङ्गावतरणम्, दुर्गा-पूजा, दशहरा, आयुध-पूजा, कूष्माण्ड-दशमी, विजयदशमी, युद्धदेवता-आराधना, मध्वाचार्य-जयन्ती #७८३

आयुध-पूजा

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Arjuna wins over all Kauravas and Karna. Worship of all weapons, or rather, tools related to one’s profession.

Details

दशहरा

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Dussehra (Raama wins over Ravana)

Details

दुर्गा-पूजा

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

गङ्गावतरणम्

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). According to Agni/Padma Puranam

Details

कूष्माण्ड-दशमी

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). kūṣmāṇḍa Danam

Details

मध्वाचार्य-जयन्ती #७८३

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event has been commemorated since it occurred in 4339 (kali era).
Jayanti of Madhvacharya, a proponent of Dvaita Vedanta

Details

पेयाऴ्वार् तिरुनक्षत्तिरम्

Observed on Śatabhiṣak nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details

विजयदशमी

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Arjuna wins over all Kauravas and Karna Sri Rama’s army built tents on ocean bank before crossing on Shravana star (AnandaRamayanam) Best day for AksharaaBhyaasam

Details

युद्धदेवता-आराधना

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

शमी-पूजा

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Perform puja to Shami tree. Arjuna and Pandavas had left their weapons on this tree during ajñātavāsa. Those who are unable to worship the tree must at least chant the following shlokas.

शमीं शमयते पापं शमी शत्रुविनाशिनि।
अर्जुनस्य धनुर्धात्री रामस्य प्रियदर्शिनी॥

शमीं कमलपत्राक्षीं शमीं कण्टकधारिणीम्।
आरोहतु शमीं लक्ष्मीः नृणामायुष्यवर्धिनीम्॥

नमो विश्वासवृक्षाय पार्थशस्त्रास्त्रधारिणे।
त्वत्तः पत्रं प्रतीच्छामि सदा विजयदो भव॥

अमङ्गलानां शमनीं दुष्कृतस्य च नाशिनीम्।
दुःस्वप्नहारिणीं धन्यां प्रवस्येऽहं शमीं शुभाम्॥

Details