2020-10-28

आश्वयुजः-07-12,मीनः-पूर्वप्रोष्ठपदा🌛🌌◢◣तुला-स्वाती-07-12🌌🌞◢◣ऊर्जः-08-06🪐🌞

  • Indian civil date: 1942-08-06, Islamic: 1442-03-11 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►12:54; शुक्ल-त्रयोदशी►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►09:08; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — व्याघातः►25:43*; हर्षणः►
  • २|🌛-🌞|करणम् — बालवः►12:54; कौलवः►26:03*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-11:52🌞️-17:39🌇
  • 🌛चन्द्रोदयः—15:42; चन्द्रास्तमयः—04:05(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:32; साङ्गवः—08:58-10:25; मध्याह्नः—11:52-13:19; अपराह्णः—14:46-16:13; सायाह्नः—17:39-19:13
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:51; प्रातः-मु॰2—06:51-07:37; साङ्गवः-मु॰2—09:10-09:56; पूर्वाह्णः-मु॰2—11:29-12:15; अपराह्णः-मु॰2—13:48-14:34; सायाह्णः-मु॰2—16:07-16:53; सायाह्णः-मु॰3—16:53-17:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:15; मध्यरात्रिः—22:38-01:07

  • राहुकालः—11:52-13:19; यमघण्टः—07:32-08:58; गुलिककालः—10:25-11:52

  • शूलम्—उदीची दिक् (►12:15); परिहारः–क्षीरम्

उत्सवाः

  • द्विदल-व्रत-आरम्भः, प्रदोष-व्रतम्

द्विदल-व्रत-आरम्भः

Observed on Śukla-Dvādaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

अनिरुद्ध सुरैर्वन्द्य द्विदलव्रतमुत्तमम्।
करोम्यहमिषेमासे निर्विघ्नं कुरु मे प्रभो॥

Details

प्रदोष-व्रतम्

Details