2020-10-29

आश्वयुजः-07-13,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣तुला-स्वाती-07-13🌌🌞◢◣ऊर्जः-08-07🪐🌞

  • Indian civil date: 1942-08-07, Islamic: 1442-03-12 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►15:16; शुक्ल-चतुर्दशी►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►11:57; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — हर्षणः►26:32*; वज्रम्►
  • २|🌛-🌞|करणम् — तैतिलः►15:16; गरः►28:30*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-11:52🌞️-17:39🌇
  • 🌛चन्द्रोदयः—16:18; चन्द्रास्तमयः—04:51(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:32; साङ्गवः—08:59-10:25; मध्याह्नः—11:52-13:19; अपराह्णः—14:46-16:12; सायाह्नः—17:39-19:12
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:51; प्रातः-मु॰2—06:51-07:38; साङ्गवः-मु॰2—09:10-09:56; पूर्वाह्णः-मु॰2—11:29-12:15; अपराह्णः-मु॰2—13:48-14:34; सायाह्णः-मु॰2—16:07-16:53; सायाह्णः-मु॰3—16:53-17:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:15; मध्यरात्रिः—22:38-01:07

  • राहुकालः—13:19-14:46; यमघण्टः—06:05-07:32; गुलिककालः—08:59-10:25

  • शूलम्—दक्षिणा दिक् (►13:48); परिहारः–तैलम्