2020-10-31

आश्वयुजः-07-15,मेषः-अश्विनी🌛🌌◢◣तुला-स्वाती-07-15🌌🌞◢◣ऊर्जः-08-09🪐🌞

  • Indian civil date: 1942-08-09, Islamic: 1442-03-14 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►20:19; कृष्ण-प्रथमा►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — अश्विनी►17:55; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — सिद्धिः►28:20*; व्यतीपातः►
  • २|🌛-🌞|करणम् — विष्टिः►07:02; बवः►20:19; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:06-11:52🌞️-17:38🌇
  • 🌛चन्द्रोदयः—17:34; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:32; साङ्गवः—08:59-10:25; मध्याह्नः—11:52-13:19; अपराह्णः—14:45-16:12; सायाह्नः—17:38-19:12
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:52; प्रातः-मु॰2—06:52-07:38; साङ्गवः-मु॰2—09:10-09:56; पूर्वाह्णः-मु॰2—11:29-12:15; अपराह्णः-मु॰2—13:47-14:34; सायाह्णः-मु॰2—16:06-16:52; सायाह्णः-मु॰3—16:52-17:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:16; मध्यरात्रिः—22:37-01:07

  • राहुकालः—08:59-10:25; यमघण्टः—13:19-14:45; गुलिककालः—06:06-07:32

  • शूलम्—प्राची दिक् (►09:10); परिहारः–दधि

उत्सवाः

  • सर्दार-पटेल-जन्मोत्सवः #१४५, आग्रयण-होमः द्राविडेषु, महा-अन्नाभिषेकः, तिरुमूल नायऩार् (२९) गुरुपूजै, कुमार-पूर्णिमा/महा-अश्विनी, कुन्ती-(पार्वती)-व्रतम्, कौमुदी-उत्सवः, लक्ष्मी-इन्द्र-कुबेर-पूजा, शरद्-पूर्णिमा, वाल्मीकि-महर्षि-जयन्ती, काञ्ची ३६ जगद्गुरु श्री-चित्सुखानन्देन्द्र सरस्वती आराधना #१२६३, मीराबाई-जयन्ती #५२३, पूर्णिमा-व्रतम्, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, पार्वणव्रतम् पूर्णिमायाम्

आग्रयण-होमः द्राविडेषु

Observed on Paurṇamāsī tithi of Tulā (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Perform homa with fresh rice from paddy.

Details

काञ्ची ३६ जगद्गुरु श्री-चित्सुखानन्देन्द्र सरस्वती आराधना #१२६३

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 3859 (kali era).
Son of Somagiri, dwelling on the banks of river Pālār (Kṣīrapagā), known as Sureśa, (He) became the preceptor. A disciple of Śrī Citsukhendra, disinterest in campaigns/travels, He, on the directions of his preceptor-teacher, remained in the Maṭha itself. He, the preceptor, Śrī Citsukhānanda attained/ clung on to the state of Bliss on the day of Paurṇamī in the month of Aśvinī of the year Hevilambi. Also known as Cidānanda, He attained siddhi in Kañci itself. His preceptorship was for twenty-one years.

ख्यातः सुरेश इति सोमगिरेस्तनूजः क्षीरापगातटभवोऽभवद् आश्रमीन्द्रः।
श्रीचित्सुखेन्द्रचरणानुचरः प्रचारदूरोऽध्युवास मठमेव गुरोर्नियोगात्॥७०॥
श्रीचित्सुखानन्दगुरुः सच्चित्सुखमयं पदम्।
आललम्बे हेमलम्बिन्याश्विने सितपर्वणि॥७१॥
—पुण्यश्लोकमञ्जरी

Details

कौमुदी-उत्सवः

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

कुमार-पूर्णिमा/महा-अश्विनी

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

कुन्ती-(पार्वती)-व्रतम्

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Kunti-vratam done today will remove all paapams (including Gohatya). As per Bhavishyottara Puraana. Here Kunti means Parvati. Also, some people worship Yudhisthira’s mother Kunti. In AP/TEL, eldest child is given new clothes, harti and blessed “Deerghayushman”.

Details

लक्ष्मी-इन्द्र-कुबेर-पूजा

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

मीराबाई-जयन्ती #५२३

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event has been commemorated since it occurred in 4599 (kali era).

Details

महा-अन्नाभिषेकः

Observed on Paurṇamāsī tithi of Tulā (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha).

Details

पार्वणव्रतम् पूर्णिमायाम्

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryodayaḥ/puurvaviddha). pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

सर्दार-पटेल-जन्मोत्सवः #१४५

Observed on day 31 of October (gregorian) month. The event has been commemorated since it occurred in 1875 (gregorian era).
rAShTrIya-ekatA-divasa. Great unifier, iron man sardAr paTel was born.

Details

तिरुमूल नायऩार् (२९) गुरुपूजै

Observed on Aśvinī nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details

वाल्मीकि-महर्षि-जयन्ती

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

शरद्-पूर्णिमा

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details