2020-11-02

आश्वयुजः-07-17,वृषभः-कृत्तिका🌛🌌◢◣तुला-स्वाती-07-17🌌🌞◢◣ऊर्जः-08-11🪐🌞

  • Indian civil date: 1942-08-11, Islamic: 1442-03-16 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►25:14*; कृष्ण-तृतीया►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — कृत्तिका►23:47; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — वरीयान्►29:57*; परिघः►
  • २|🌛-🌞|करणम् — तैतिलः►12:03; गरः►25:14*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:06-11:52🌞️-17:38🌇
  • 🌛चन्द्रास्तमयः—07:14; चन्द्रोदयः—18:58

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:33; साङ्गवः—08:59-10:25; मध्याह्नः—11:52-13:18; अपराह्णः—14:45-16:11; सायाह्नः—17:38-19:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:52; प्रातः-मु॰2—06:52-07:38; साङ्गवः-मु॰2—09:11-09:57; पूर्वाह्णः-मु॰2—11:29-12:15; अपराह्णः-मु॰2—13:47-14:33; सायाह्णः-मु॰2—16:05-16:52; सायाह्णः-मु॰3—16:52-17:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:16; मध्यरात्रिः—22:37-01:07

  • राहुकालः—07:33-08:59; यमघण्टः—10:25-11:52; गुलिककालः—13:18-14:45

  • शूलम्—प्राची दिक् (►09:11); परिहारः–दधि

उत्सवाः

  • इडङ्कऴि नायऩार् (५२) गुरुपूजै, कृत्तिका-व्रतम्, अशून्यशयन-व्रतम्

अशून्यशयन-व्रतम्

Observed on Kṛṣṇa-Dvitīyā tithi of Āśvayujaḥ (lunar) month (Chandrodayaḥ/puurvaviddha).

Details

इडङ्कऴि नायऩार् (५२) गुरुपूजै

Observed on Kṛttikā nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details

कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details