2020-11-04

आश्वयुजः-07-19,वृषभः-मृगशीर्षम्🌛🌌◢◣तुला-स्वाती-07-19🌌🌞◢◣ऊर्जः-08-13🪐🌞

  • Indian civil date: 1942-08-13, Islamic: 1442-03-18 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►29:14*; कृष्ण-पञ्चमी►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►28:48*; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — परिघः►06:32; शिवः►
  • २|🌛-🌞|करणम् — बवः►16:22; बालवः►29:14*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-11:52🌞️-17:37🌇
  • 🌛चन्द्रास्तमयः—08:55; चन्द्रोदयः—20:33

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:33; साङ्गवः—08:59-10:26; मध्याह्नः—11:52-13:18; अपराह्णः—14:45-16:11; सायाह्नः—17:37-19:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:53; प्रातः-मु॰2—06:53-07:39; साङ्गवः-मु॰2—09:11-09:57; पूर्वाह्णः-मु॰2—11:29-12:15; अपराह्णः-मु॰2—13:47-14:33; सायाह्णः-मु॰2—16:05-16:51; सायाह्णः-मु॰3—16:51-17:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:17; मध्यरात्रिः—22:37-01:07

  • राहुकालः—11:52-13:18; यमघण्टः—07:33-08:59; गुलिककालः—10:26-11:52

  • शूलम्—उदीची दिक् (►12:15); परिहारः–क्षीरम्

उत्सवाः

  • करक-चतुर्थी, वक्रतुण्ड-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

करक-चतुर्थी

Observed on Kṛṣṇa-Caturthī tithi of Āśvayujaḥ (lunar) month (Chandrodayaḥ/puurvaviddha).

Details

वक्रतुण्ड-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as vakratuṇḍa-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

Details