2020-11-06

आश्वयुजः-07-20,मिथुनम्-आर्द्रा🌛🌌◢◣तुला-स्वाती-07-21🌌🌞◢◣ऊर्जः-08-15🪐🌞

  • Indian civil date: 1942-08-15, Islamic: 1442-03-20 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►06:36; कृष्ण-षष्ठी►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — आर्द्रा►06:42; पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►07:43; विशाखा►

  • 🌛+🌞योगः — सिद्धः►06:46; साध्यः►
  • २|🌛-🌞|करणम् — तैतिलः►06:36; गरः►19:05; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-11:52🌞️-17:37🌇
  • 🌛चन्द्रास्तमयः—10:37; चन्द्रोदयः—22:18

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:34; साङ्गवः—09:00-10:26; मध्याह्नः—11:52-13:18; अपराह्णः—14:44-16:10; सायाह्नः—17:37-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:53; प्रातः-मु॰2—06:53-07:39; साङ्गवः-मु॰2—09:11-09:57; पूर्वाह्णः-मु॰2—11:29-12:15; अपराह्णः-मु॰2—13:47-14:33; सायाह्णः-मु॰2—16:05-16:51; सायाह्णः-मु॰3—16:51-17:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:17; मध्यरात्रिः—22:37-01:07

  • राहुकालः—10:26-11:52; यमघण्टः—14:44-16:10; गुलिककालः—07:34-09:00

  • शूलम्—प्रतीची दिक् (►10:43); परिहारः–गुडम्

उत्सवाः

  • सेङ्गालिपुरम् अनन्तराम-दीक्षित-आराधना #५१

सेङ्गालिपुरम् अनन्तराम-दीक्षित-आराधना #५१

Observed on Kṛṣṇa-Ṣaṣṭhī tithi of Tulā (sidereal solar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 5071 (kali era).
Aradhana Day of Sri Anantarama Dikshitar.

Details

  • References
    • Vaidikasri Nov 2017
  • Edit config file
  • Tags: MahapurushaEvents CommonFestivals