2020-11-07

आश्वयुजः-07-21,कर्कटः-पुनर्वसुः🌛🌌◢◣तुला-विशाखा-07-22🌌🌞◢◣ऊर्जः-08-16🪐🌞

  • Indian civil date: 1942-08-16, Islamic: 1442-03-21 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►07:23; कृष्ण-सप्तमी►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►08:02; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — साध्यः►06:16; शुभः►29:14*; शुक्लः►
  • २|🌛-🌞|करणम् — वणिजः►07:23; विष्टिः►19:32; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-11:52🌞️-17:36🌇
  • 🌛चन्द्रास्तमयः—11:26; चन्द्रोदयः—23:13

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:34; साङ्गवः—09:00-10:26; मध्याह्नः—11:52-13:18; अपराह्णः—14:44-16:10; सायाह्नः—17:36-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:54; प्रातः-मु॰2—06:54-07:40; साङ्गवः-मु॰2—09:11-09:57; पूर्वाह्णः-मु॰2—11:29-12:15; अपराह्णः-मु॰2—13:47-14:33; सायाह्णः-मु॰2—16:05-16:50; सायाह्णः-मु॰3—16:50-17:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:18; मध्यरात्रिः—22:37-01:07

  • राहुकालः—09:00-10:26; यमघण्टः—13:18-14:44; गुलिककालः—06:08-07:34

  • शूलम्—प्राची दिक् (►09:11); परिहारः–दधि