2020-11-08

आश्वयुजः-07-22,कर्कटः-पुष्यः🌛🌌◢◣तुला-विशाखा-07-23🌌🌞◢◣ऊर्जः-08-17🪐🌞

  • Indian civil date: 1942-08-17, Islamic: 1442-03-22 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►07:29; कृष्ण-अष्टमी►
  • वासरः—भानुः
  • 🌌🌛नक्षत्रम् — पुष्यः►08:42; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — शुक्लः►27:37*; ब्रह्म►
  • २|🌛-🌞|करणम् — बवः►07:29; बालवः►19:16; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-11:52🌞️-17:36🌇
  • 🌛चन्द्रास्तमयः—12:14; चन्द्रोदयः—00:07(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:34; साङ्गवः—09:00-10:26; मध्याह्नः—11:52-13:18; अपराह्णः—14:44-16:10; सायाह्नः—17:36-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:54; प्रातः-मु॰2—06:54-07:40; साङ्गवः-मु॰2—09:12-09:57; पूर्वाह्णः-मु॰2—11:29-12:15; अपराह्णः-मु॰2—13:47-14:33; सायाह्णः-मु॰2—16:04-16:50; सायाह्णः-मु॰3—16:50-17:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:18; मध्यरात्रिः—22:37-01:08

  • राहुकालः—16:10-17:36; यमघण्टः—11:52-13:18; गुलिककालः—14:44-16:10

  • शूलम्—प्रतीची दिक् (►10:43); परिहारः–गुडम्

उत्सवाः

  • सिन्धु-अन्त्य-पुष्कर-आरम्भः, भानुसप्तमी, रविपुष्ययोग-पुण्यकालः

भानुसप्तमी

saptamī tithi on a Sunday is as sacred as a solar eclipse. Particularly good for worshipping Surya.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details

रविपुष्ययोग-पुण्यकालः

When Pushya nakshatra falls on a Sunday, it is a special puṇyakālaḥ.

Details

सिन्धु-अन्त्य-पुष्कर-आरम्भः

Coming from Brahma’s Kamandalu, Pushkara Raja resides in different rivers, along with 3.5 crore tirthas, following the Sankranti of Guru, for twelve days at the beginning of the Sankranti (ādi puṣkaram) and at the end of the year (preceding transition to the next rāśī, antya puṣkaram), and for two muhurtas during mid-day, every day, during the entire year. Following the transition of Guru to dhanuḥ rāśī, puṣkararāja resides in sindhu river.

यदा राशि-प्रवेशः स्यात्तदा प्रभृति सर्वदा।
द्वादशाहमिते काले वस्तव्यं तु ममाऽऽज्ञया॥
आवत्सरं तु वस्तव्यं मध्याह्ने द्विमुहूर्तकम्।
अन्ते द्वादश वस्तव्यं दिनानि च यथासुखम्॥

Details