2020-11-10

आश्वयुजः-07-25,सिंहः-मघा🌛🌌◢◣तुला-विशाखा-07-25🌌🌞◢◣ऊर्जः-08-19🪐🌞

  • Indian civil date: 1942-08-19, Islamic: 1442-03-24 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►27:23*; कृष्ण-एकादशी►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — मघा►07:53; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — इन्द्रः►22:39; वैधृतिः►
  • २|🌛-🌞|करणम् — वणिजः►16:30; विष्टिः►27:23*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-11:52🌞️-17:36🌇
  • 🌛चन्द्रास्तमयः—13:45; चन्द्रोदयः—01:59(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:35; साङ्गवः—09:01-10:26; मध्याह्नः—11:52-13:18; अपराह्णः—14:44-16:10; सायाह्नः—17:36-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:55; प्रातः-मु॰2—06:55-07:40; साङ्गवः-मु॰2—09:12-09:58; पूर्वाह्णः-मु॰2—11:29-12:15; अपराह्णः-मु॰2—13:47-14:33; सायाह्णः-मु॰2—16:04-16:50; सायाह्णः-मु॰3—16:50-17:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:19; मध्यरात्रिः—22:37-01:08

  • राहुकालः—14:44-16:10; यमघण्टः—09:01-10:26; गुलिककालः—11:52-13:18

  • शूलम्—उदीची दिक् (►10:44); परिहारः–क्षीरम्

उत्सवाः

  • चत्ति नायऩार् (४४) गुरुपूजै

चत्ति नायऩार् (४४) गुरुपूजै

Observed on Pūrvaphalgunī nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details