2020-11-11

आश्वयुजः-07-26,सिंहः-पूर्वफल्गुनी🌛🌌◢◣तुला-विशाखा-07-26🌌🌞◢◣ऊर्जः-08-20🪐🌞

  • Indian civil date: 1942-08-20, Islamic: 1442-03-25 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►24:41*; कृष्ण-द्वादशी►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►06:26; उत्तरफल्गुनी►28:23*; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — वैधृतिः►19:22; विष्कम्भः►
  • २|🌛-🌞|करणम् — बवः►14:06; बालवः►24:41*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-11:52🌞️-17:36🌇
  • 🌛चन्द्रास्तमयः—14:30; चन्द्रोदयः—02:56(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:35; साङ्गवः—09:01-10:27; मध्याह्नः—11:52-13:18; अपराह्णः—14:44-16:10; सायाह्नः—17:36-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:55; प्रातः-मु॰2—06:55-07:41; साङ्गवः-मु॰2—09:12-09:58; पूर्वाह्णः-मु॰2—11:30-12:15; अपराह्णः-मु॰2—13:47-14:33; सायाह्णः-मु॰2—16:04-16:50; सायाह्णः-मु॰3—16:50-17:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:19; मध्यरात्रिः—22:37-01:08

  • राहुकालः—11:52-13:18; यमघण्टः—07:35-09:01; गुलिककालः—10:27-11:52

  • शूलम्—उदीची दिक् (►12:15); परिहारः–क्षीरम्

उत्सवाः

  • वैधृति-श्राद्धम्, शृङ्गेरी ३४ जगद्गुरु श्री-चन्द्रशेखर भारती-३ जयन्ती, सर्व-रमा-एकादशी

सर्व-रमा-एकादशी

The Krishna-paksha Ekadashi of āśvayuja month is known as ramā-ekādaśī.

Details

वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details

शृङ्गेरी ३४ जगद्गुरु श्री-चन्द्रशेखर भारती-३ जयन्ती

Observed on Kṛṣṇa-Ekādaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

सदाऽऽत्मध्याननिरतं विषयेभ्यः परङ्मुखम्।
नौमि शास्त्रेषु निष्णातं चन्द्रशेखरभारतीम्॥

Details