2020-11-12

आश्वयुजः-07-27,कन्या-हस्तः🌛🌌◢◣तुला-विशाखा-07-27🌌🌞◢◣ऊर्जः-08-21🪐🌞

  • Indian civil date: 1942-08-21, Islamic: 1442-03-26 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►21:30; कृष्ण-त्रयोदशी►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — हस्तः►25:52*; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — विष्कम्भः►15:40; प्रीतिः►
  • २|🌛-🌞|करणम् — कौलवः►11:09; तैतिलः►21:30; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-11:53🌞️-17:35🌇
  • 🌛चन्द्रास्तमयः—15:16; चन्द्रोदयः—03:54(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:35; साङ्गवः—09:01-10:27; मध्याह्नः—11:53-13:18; अपराह्णः—14:44-16:10; सायाह्नः—17:35-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-06:55; प्रातः-मु॰2—06:55-07:41; साङ्गवः-मु॰2—09:13-09:58; पूर्वाह्णः-मु॰2—11:30-12:15; अपराह्णः-मु॰2—13:47-14:33; सायाह्णः-मु॰2—16:04-16:50; सायाह्णः-मु॰3—16:50-17:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:19; मध्यरात्रिः—22:37-01:08

  • राहुकालः—13:18-14:44; यमघण्टः—06:10-07:35; गुलिककालः—09:01-10:27

  • शूलम्—दक्षिणा दिक् (►13:47); परिहारः–तैलम्

उत्सवाः

  • गोवत्स-द्वादशी, वसुदेव-पूजा, व्याघ्र-द्वादशी, हरिवासरः

गोवत्स-द्वादशी

Observed on Kṛṣṇa-Dvādaśī tithi of Āśvayujaḥ (lunar) month (Pradoṣaḥ/puurvaviddha). Avoid cow’s milk, ghee, curd and buttermilk on this day. Give grass to cows and pray to them.

गोक्षीरं गोघृतं चैव दधि तक्रं च वर्जयेत्।

सुरभि त्वं जगन्मातर्देवि विष्णुपदे स्थिता।
सर्वदेवमये ग्रासं मया दत्तमिदं ग्रस॥

सर्वदेवमये देवि सर्वेदेवैश्च सत्कृता।
मातर्ममाऽभिलाषितं सफलं कुरु नन्दिनि॥

Details

हरिवासरः

  • →05:56

वसुदेव-पूजा

Observed on Kṛṣṇa-Dvādaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

व्याघ्र-द्वादशी

Observed on Kṛṣṇa-Dvādaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). In Gujarat

Details