2020-11-14

आश्वयुजः-07-29,तुला-स्वाती🌛🌌◢◣तुला-विशाखा-07-29🌌🌞◢◣ऊर्जः-08-23🪐🌞

  • Indian civil date: 1942-08-23, Islamic: 1442-03-28 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►14:18; अमावास्या►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — स्वाती►20:07; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — आयुष्मान्►07:26; सौभाग्यः►27:11*; शोभनः►
  • २|🌛-🌞|करणम् — शकुनिः►14:18; चतुष्पात्►24:27*; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-11:53🌞️-17:35🌇
  • 🌛चन्द्रास्तमयः—16:56; चन्द्रोदयः—05:59(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:36; साङ्गवः—09:02-10:27; मध्याह्नः—11:53-13:18; अपराह्णः—14:44-16:10; सायाह्नः—17:35-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-06:56; प्रातः-मु॰2—06:56-07:42; साङ्गवः-मु॰2—09:13-09:59; पूर्वाह्णः-मु॰2—11:30-12:16; अपराह्णः-मु॰2—13:47-14:33; सायाह्णः-मु॰2—16:04-16:50; सायाह्णः-मु॰3—16:50-17:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:20; मध्यरात्रिः—22:37-01:09

  • राहुकालः—09:02-10:27; यमघण्टः—13:18-14:44; गुलिककालः—06:10-07:36

  • शूलम्—प्राची दिक् (►09:13); परिहारः–दधि

उत्सवाः

  • प्रेत-चतुर्दशी, नरक-चतुर्दशी, दीपोत्सव-चतुर्दशी/यम-तर्पणम्, शृङ्गेरी ३५ जगद्गुरु श्री-अभिनव विद्यातीर्थ महास्वामी जयन्ती, दीपावली/लक्ष्मी-कुबेर-पूजा, आश्वयुज-अमावास्या (अलभ्यम्–स्वाती), पार्वणव्रतम् अमावास्यायाम्, सप्तम-अपरपक्ष-समापनम्

आश्वयुज-अमावास्या (अलभ्यम्–स्वाती)

Details

दीपावली/लक्ष्मी-कुबेर-पूजा

Observed on Amāvāsyā tithi of Āśvayujaḥ (lunar) month (Pradoṣaḥ/puurvaviddha). Gives light even to Naraka-vasis; Also, Bali was sent to Paatalam on this day.

Details

दीपोत्सव-चतुर्दशी/यम-तर्पणम्

Observed on Kṛṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Perform Tarpana to Yamadharmaraja (even those with father). jīvatpitā’pi kurvīta tarpaṇaṃ yamabhīṣmayoḥ

Details

नरक-चतुर्दशी

Observed on Kṛṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). *ShriKrishna killed Muraasura and Narakaasura on this day. *Must do Taila-abhyangana-snaanam in early morning before sunrise, else Narakam (as per PadmaPurana) . If done, equal to GangaSnanam and avoids YamaYaatanam. Use water stored from previous day. Previous day night do pooja to water. Use this water on Chaturdashi. With plough uproot Upaamaarga-vruksham (small one) and put in the water. (DO NOT PLUCK WITH HAND). Do dhyaanam of Seeta.

  • As per KalikaPuranam, Naraka was also upraised by Janaka. He was then sent to PraajyotishaPuram.

Details

पार्वणव्रतम् अमावास्यायाम्

Details

प्रेत-चतुर्दशी

Observed on Kṛṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Perform Deepa Danam for Yamadharmaraja in evening

Details

सप्तम-अपरपक्ष-समापनम्

Details

शृङ्गेरी ३५ जगद्गुरु श्री-अभिनव विद्यातीर्थ महास्वामी जयन्ती

Observed on Kṛṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

विवेकिनं महाप्राज्ञं धैर्यौदार्यक्षमानिधिम्।
सदाऽभिनवपूर्वं तं विद्यातीर्थगुरुं भजे॥

Details