2020-11-16

कार्त्तिकः-08-01,वृश्चिकः-अनूराधा🌛🌌◢◣वृश्चिकः-विशाखा-08-01🌌🌞◢◣ऊर्जः-08-25🪐🌞

  • Indian civil date: 1942-08-25, Islamic: 1442-03-30 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►07:06; शुक्ल-द्वितीया►27:57*; शुक्ल-तृतीया►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — अनूराधा►14:34; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — अतिगण्डः►19:06; सुकर्म►
  • २|🌛-🌞|करणम् — बवः►07:06; बालवः►17:28; कौलवः►27:57*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-11:53🌞️-17:35🌇
  • 🌛चन्द्रोदयः—07:04; चन्द्रास्तमयः—18:50

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:37; साङ्गवः—09:02-10:28; मध्याह्नः—11:53-13:19; अपराह्णः—14:44-16:10; सायाह्नः—17:35-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-06:57; प्रातः-मु॰2—06:57-07:42; साङ्गवः-मु॰2—09:14-09:59; पूर्वाह्णः-मु॰2—11:30-12:16; अपराह्णः-मु॰2—13:47-14:33; सायाह्णः-मु॰2—16:04-16:49; सायाह्णः-मु॰3—16:49-17:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:21; मध्यरात्रिः—22:38-01:09

  • राहुकालः—07:37-09:02; यमघण्टः—10:28-11:53; गुलिककालः—13:19-14:44

  • शूलम्—प्राची दिक् (►09:14); परिहारः–दधि

उत्सवाः

  • मुडवऩ् मुऴुक्कु, कृत्तिका-मण्डल-पारायणम्, यम/भ्रातृ-द्वितीया, चन्द्र-दर्शनम्, कृत्तिका-सोमवासरः

चन्द्र-दर्शनम्

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details

कृत्तिका-मण्डल-पारायणम्

Observed on day 1 of Vṛścikaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Conduct veda parayanam in the evening, on one of these 48 days.

Details

कृत्तिका-सोमवासरः

Do puja to Shiva/Parvati, perform fast.

Details

मुडवऩ् मुऴुक्कु

Observed on day 1 of Vṛścikaḥ (sidereal solar) month (Prāktanāruṇodayaḥ/puurvaviddha). Nadha Sharma (ta:muḍavan{}, i.e. lame man) and his wife Anavidyambikai came to Mayavaram in order to perform a tulā snānam in Kaveri. However, by the time they arrived, it was the last day of tulā māsa and they could not complete the snānam. They were disappointed yet spent their time doing Puja of the Lord, who appeared in their dreams and asked them to take a bath next morning (1st day of Vrschika) and reap full benefits of the Tula Kaveri Snanam itself!

Details

यम/भ्रातृ-द्वितीया

Observed on Śukla-Dvitīyā tithi of Kārttikaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details