2020-11-17

कार्त्तिकः-08-03,वृश्चिकः-ज्येष्ठा🌛🌌◢◣वृश्चिकः-विशाखा-08-02🌌🌞◢◣ऊर्जः-08-26🪐🌞

  • Indian civil date: 1942-08-26, Islamic: 1442-04-01 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►25:17*; शुक्ल-चतुर्थी►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►12:19; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — सुकर्म►15:31; धृतिः►
  • २|🌛-🌞|करणम् — तैतिलः►14:33; गरः►25:17*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-11:53🌞️-17:35🌇
  • 🌛चन्द्रोदयः—08:08; चन्द्रास्तमयः—19:51

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:37; साङ्गवः—09:03-10:28; मध्याह्नः—11:53-13:19; अपराह्णः—14:44-16:10; सायाह्नः—17:35-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:57; प्रातः-मु॰2—06:57-07:43; साङ्गवः-मु॰2—09:14-10:00; पूर्वाह्णः-मु॰2—11:31-12:16; अपराह्णः-मु॰2—13:47-14:33; सायाह्णः-मु॰2—16:04-16:49; सायाह्णः-मु॰3—16:49-17:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:21; मध्यरात्रिः—22:38-01:09

  • राहुकालः—14:44-16:10; यमघण्टः—09:03-10:28; गुलिककालः—11:53-13:19

  • शूलम्—उदीची दिक् (►10:45); परिहारः–क्षीरम्